ब्रह्मा सृष्ट्यादिसक्तः स्थिरमतिरहितः पीडितो विघ्नसंघैः।
आक्रान्तो भूतिरक्तः कृतिगुणरजसा जीवितं त्यक्तुमिच्छन् ।
स्वात्मानं सख्यभक्त्या गणपतिममलं सेव्य चिंतामणिं यम् ।
मुक्तश्चास्थापयत्तं स्थिरमतिसुखदं स्थावरे ढुंढिमीडे ।।

ब्रह्मा सृष्ट्यादिसक्तः स्थिरमतिरहितः पीडितो विघ्नसंघैः।
आक्रान्तो भूतिरक्तः कृतिगुणरजसा जीवितं त्यक्तुमिच्छन् ।
स्वात्मानं सख्यभक्त्या गणपतिममलं सेव्य चिंतामणिं यम् ।
मुक्तश्चास्थापयत्तं स्थिरमतिसुखदं स्थावरे ढुंढिमीडे ।।

Śrī Chiṁtāmaṇī Theur

Brahma, without the remembrance of Gaṇeśa in the influence of Rajo guṇa (the source of creativity), engaged himself in the task of creating the universe and was tormented by many obstacles and desired to give up life abandoning the task undertaken. He became conscious of his transgression by worshiping Chiṁtāmaṇī, the Chittaprakasaka who transcends all the attributes and cherished by Sakhyabhakti he praised Śrī Chiṁtāmaṇī, who bestows the happiness and stable mind.

theur-leave-img-divider
theur-home-ksha-mah-left-bappa-img-02

Greatness of ŚrīKṣetra Theur

Live Broadcast

मराठी english